In this class, Swami Vidyananda Om helps us in learning the following verses. You can find both romanized and Sanskrit versions just below the video.

Please note that you can also click on the “CC” button to turn on the subtitles where you can see the chants in either Sanskrit or transliterated English.

Romanized English
 
śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ |
gohito gopatirgoptā vṛṣabhākṣo vṛṣapriyaḥ ||
 
anivartī nivṛttātmā saṅkṣeptā kṣemakṛcchivaḥ |
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃvaraḥ || 
 
śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ |
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmāṃllokatrayāśrayaḥ ||
 
svakṣaḥ svaṅgaḥ śatānando nandirjyotirgaṇeśvaraḥ |
vijitātmā vidheyātmā satkīrticchinnasaṃśayaḥ ||
 
udīrṇaḥ sarvataścakṣuranīśaḥ śāśvatasthiraḥ |
bhūśayo bhūṣaṇo bhūtirviśokaḥ śokanāśanaḥ ||
 
Sanskrit
 
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥
 
अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥
 
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥
 
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥
 
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥

Thank You

Your kindness is deeply appreciated.
Don't leave empty-handed, consider contributing.
It's a good thing to do today.

Support Om Swami

Honor Course payment on os.me

$
P.S. The charge will appear as *Vedic Sadhana