In this class, Swami Vidyananda Om helps us in learning the following verses. You can find both romanized and Sanskrit versions just below the video.

Please note that you can also click on the “CC” button to turn on the subtitles where you can see the chants in either Sanskrit or transliterated English.

Romanized English
 
sattvavān sāttvikas satyas satya-dharma-parāyaṇaḥ |
abhiprāyaḥ priyārho ‘raḥ priya-kṛt prīti-vardhanaḥ ||
 
vihāyasagatirjyotiḥ surucirhutabhugvibhuḥ |
ravirvirocanaḥ sūryaḥ savitā ravilocanaḥ ||
 
ananto-huta-bhuk-bhoktā sukhado naikajo ‘grajaḥ |
anirviṇṇas sadāmarṣī lokādhiṣṭhānam adbhutaḥ || 
 
sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ |
svastidaḥ svastikṛtsvastiḥ svastibhuk svastidakṣiṇaḥ ||
 
araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ |
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ ||
 
Sanskrit
 
सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥
 
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः।
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥
 
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥
 
सनात्सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥
 
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥

Thank You

Your kindness is deeply appreciated.
Don't leave empty-handed, consider contributing.
It's a good thing to do today.

Support Om Swami

Honor Course payment on os.me

$
P.S. The charge will appear as *Vedic Sadhana