In this class, Swami Vidyananda Om helps us in learning the following verses. You can find both romanized and Sanskrit versions just below the video.

Please note that you can also click on the “CC” button to turn on the subtitles where you can see the chants in either Sanskrit or transliterated English.

Romanized English
 
pramāṇaṃ prāṇanilayaḥ prāṇabhṛt prāṇajīvanaḥ |
tattvaṃ tattvavidekātmā janmamṛtyujarātigaḥ ||
 
bhūrbhuvaḥ svastarustāraḥ savitā prapitāmahaḥ |
yaṅño yaṅñapatiryajvā yaṅñāṅgo yaṅñavāhanaḥ ||
 
yaṅñabhṛd yaṅñakṛd yaṅñī yaṅñabhuk yaṅñasādhanaḥ |
yaṅñāntakṛd yaṅñaguhyamannamannāda eva ca ||
 
ātmayoniḥ svayañjāto vaikhānaḥ sāmagāyanaḥ |
devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ ||
 
ātmayoniḥ svayañjāto vaikhānaḥ sāmagāyanaḥ |
devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ ||
 
śaṅkhabhṛnnandakī cakrī śārṅgadhanvā gadādharaḥ |
rathāṅgapāṇirakṣobhyaḥ sarvapraharaṇāyudhaḥ ||
 
Sanskrit
 
प्रमाणंप्राणनिलयः प्राणभृत्प्राणजीवनः ।
तत्त्वंतत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥
 
भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥
 
यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग् यज्ञसाधनः।
यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च ॥
 
आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥
 
आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥
 
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥

Thank You

Your kindness is deeply appreciated.
Don't leave empty-handed, consider contributing.
It's a good thing to do today.

Support Om Swami

Honor Course payment on os.me

$
P.S. The charge will appear as *Vedic Sadhana