In this class, Swami Vidyananda Om helps us in learning the following verses. You can find both romanized and Sanskrit versions just below the video.

Please note that you can also click on the “CC” button to turn on the subtitles where you can see the chants in either Sanskrit or transliterated English.

Romanized English
 
rāmo virāmo virajo mārgoneyo nayo‌ nayaḥ |
vīraḥ śaktimatāṃ śreṣṭho dharmodharma viduttamaḥ ||
 
vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ |
hiraṇyagarbhaḥ śatrughno vyāpto vāyuradhokṣajaḥ ||
 
ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ |
ugraḥ saṃvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ || 
 
vistāraḥ sthāvara sthāṇuḥ pramāṇaṃ bījamavyayam |
artho ‌ nartho mahākośo mahābhogo mahādhanaḥ || 
 
anirviṇṇaḥ sthaviṣṭho bhūddharmayūpo mahāmakhaḥ |
nakṣatranemirnakṣatrī kṣamaḥ, kṣāmaḥ samīhanaḥ ||
 
Sanskrit
 
रामो विरामो विरजो मार्गो नेयो नयोऽनयः ।
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥
 
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥
 
ऋतुःसुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥
 
विस्तारः स्थावरस्थाणुःप्रमाणंबीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥
 
अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥

Thank You

Your kindness is deeply appreciated.
Don't leave empty-handed, consider contributing.
It's a good thing to do today.

Support Om Swami

Honor Course payment on os.me

$
P.S. The charge will appear as *Vedic Sadhana