In this class, Swami Vidyananda Om helps us in learning the following verses. You can find both romanized and Sanskrit versions just below the video.
Please note that you can also click on the “CC” button to turn on the subtitles where you can see the chants in either Sanskrit or transliterated English.
Romanized English
arciṣmān arcitaḥ kumbho viśuddh-ātmā viśodhanaḥ |
aniruddho ‘prati-rathaḥ pradyumno ‘mita-vikramaḥ ||
kālaneminihā vīraḥ śauriḥ śūrajaneśvaraḥ |
trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ ||
kāma-devaḥ kāma-pālaḥ kāmī kāntaḥ kṛtāgamaḥ |
anirdeśya-vapur viṣṇur vīro ‘nanto dhanañjayaḥ ||
brahmaṇyo brahmakṛd brahmā brahma brahmavivardhanaḥ |
brahmavid brāhmaṇo brahmī brahmaṅño brāhmaṇapriyaḥ ||
mahākramo mahākarmā mahātejā mahoragaḥ |
mahākraturmahāyajvā mahāyaṅño mahāhaviḥ ||
Sanskrit
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥
कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥
महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥
This is a sample lesson
Purchase "Learn Vishnu Sahasranamam" course to get full content access and progress tracking.
Comments & Discussion
2 comments on this post. Please login to view member comments and participate in the discussion.