In this class, Swami Vidyananda Om helps us in learning the following verses. You can find both romanized and Sanskrit versions just below the video.

Please note that you can also click on the “CC” button to turn on the subtitles where you can see the chants in either Sanskrit or transliterated English.

Romanized English
 
akrūraḥ peśalo dakṣo dakṣiṇaḥ, kṣamiṇāṃvaraḥ |
vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ ||
 
uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ |
vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ ||
 
uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ |
vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ ||
 
anantarūpo ‘nanta-śrīr jita-manyur bhayāpahaḥ |
caturaśro gabhīrātmā vidiśo vyādiśo diśaḥ ||
 
anādirbhūrbhuvo lakṣmīḥ suvīro rucirāṅgadaḥ |
janano janajanmādirbhīmo bhīmaparākramaḥ ||
 
ādhāra-nilayo ‘dhātā puṣpa-hāsaḥ prajāgaraḥ |
ūrdhvagas sat-path-ācāraḥ prāṇa-daḥ pranavaḥ panaḥ ||
 
Sanskrit
 
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥
 
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥
 
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥
 
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥
 
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥
 
आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥

This is a sample lesson

Purchase "Learn Vishnu Sahasranamam" course to get full content access and progress tracking.

Course Benefits
  • 12 month access to course content
  • Progress completion tracking
  • Course comment threads and discussion
Purchase Course