In this class, Swami Vidyananda Om helps us in learning the following verses. You can find both romanized and Sanskrit versions just below the video.

Please note that you can also click on the “CC” button to turn on the subtitles where you can see the chants in either Sanskrit or transliterated English.

Romanized English
 
gurur-guru-tamo dhāma satyaḥ satya-parākramaḥ |
nimiṣo’nimiṣaḥ sragvī vācaspatir udāra-dhīḥ || 
 
agraṇīgrāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt || 
 
āvartano nivṛttātmā saṃvṛtaḥ sampramardanaḥ |
ahaḥ saṃvartako vahniranilo dharaṇīdharaḥ || 
 
suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ |
satkartā satkṛtaḥ sādhurjahnurnārāyaṇo naraḥ || 
 
asaṅkhyeyo ‘pramey-ātmā viśiṣṭaḥ śiṣṭha-kṛt cchuciḥ |
siddhārthaḥ siddha-saṅkalpaḥ siddhidaḥ siddhi-sādhanaḥ ||
 
 
Sanskrit
 
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥
 
अग्रणीर्ग्रामणीः श्रीमान् न्यायो श्रीमान् नेता समीरणः ।
सहस्रमूर्धाविश्वात्मा सहस्राक्षः सहस्रपात् ॥
 
आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।
अहः संवर्तको वह्निरनिलो धरणीधरः ॥
 
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥
 
असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥

This is a sample lesson

Purchase "Learn Vishnu Sahasranamam" course to get full content access and progress tracking.

Course Benefits
  • 12 month access to course content
  • Progress completion tracking
  • Course comment threads and discussion
Purchase Course