In this class, Swami Vidyananda Om helps us in learning the following verses. You can find both romanized and Sanskrit versions just below the video.
Please note that you can also click on the “CC” button to turn on the subtitles where you can see the chants in either Sanskrit or transliterated English.
Romanized English
yaṅña ijyo mahejyaśca kratuḥ satraṃ satāṅgatiḥ |
sarvadarśī vimuktātmā sarvaṅño ṅñānamuttamam ||
suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt |
manoharo jitakrodho vīra bāhurvidāraṇaḥ ||
svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt| |
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ ||
dharmagubdharmakṛddharmī sadasatkṣaramakṣaram |
aviṅñātā sahastrāṃśurvidhātā kṛtalakṣaṇaḥ ||
gabhastinemiḥ sattvasthaḥ siṃho bhūta maheśvaraḥ |
ādidevo mahādevo deveśo devabhṛdguruḥ ||
Sanskrit
यज्ञ इज्यो महेज्यश्च क्रतुःसत्रं सतांगतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः॥
This is a sample lesson
Purchase "Learn Vishnu Sahasranamam" course to get full content access and progress tracking.
Comments & Discussion
1 comments on this post. Please login to view member comments and participate in the discussion.