In this class, Swami Vidyananda Om helps us in learning the following verses. You can find both romanized and Sanskrit versions just below the video.

Please note that you can also click on the “CC” button to turn on the subtitles where you can see the chants in either Sanskrit or transliterated English.

Romanized English
 
uttaro gopatirgoptā ṅñānagamyaḥ purātanaḥ |
śarīra bhūtabhṛd bhoktā kapīndro bhūridakṣiṇaḥ || 
 
somapo’mṛtapah somaḥ puru-jit puru-sattamaḥ |
vinayo jayaḥ satya-sandho dāśārhah sāttvatāṃ-patiḥ ||
 
jīvo vinayitā sākṣī mukundo ‌mita vikramaḥ |
ambhonidhiranantātmā mahodadhi śayontakaḥ ||
 
jīvo vinayitā sākṣī mukundo mita vikramaḥ |
ambhonidhiranantātmā mahodadhi śayontakaḥ ||
 
ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ |
ānando ‌ nandanonandaḥ satyadharmā trivikramaḥ ||
 
maharṣiḥ kapilācāryaḥ kṛtaṅño medinīpatiḥ |
tripadastridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt ||
 
Sanskrit
 
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥
 
सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।
विनयो जयः सत्यसन्धो दाशार्हः सात्वताम्पतिः ॥
 
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥
 
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥
 
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दो नन्दनो नन्दः सत्यधर्मात्रिविक्रमः ॥
 
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाश‍ृङ्गः कृतान्तकृत् ॥

Thank You

Your kindness is deeply appreciated.
Don't leave empty-handed, consider contributing.
It's a good thing to do today.

Support Om Swami

Honor Course payment on os.me

$
P.S. The charge will appear as *Vedic Sadhana