In this class, Swami Vidyananda Om helps us in learning the following verses. You can find both romanized and Sanskrit versions just below the video.

Please note that you can also click on the “CC” button to turn on the subtitles where you can see the chants in either Sanskrit or transliterated English.

Romanized English
 
mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī |
guhyo gabhīro gahano guptaścakra gadādharaḥ ||
 
vedhās svāṅgo ‘jitaḥ kṛṣṇo dṛḍhas saṅkarṣaṇo ‘cyutaḥ |
varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanāḥ ||
 
bhagavān bhagahā ‘nandī vanamālī halāyudhaḥ |
ādityo jyotir-ādityaḥ sahiṣṇur gati-sattamaḥ || 
 
sudhanvā khaṇḍaparaśurdāruṇo draviṇapradaḥ |
divaḥspṛk sarvadṛgvyāso vācaspatirayonijaḥ ||
 
trisāmā sāmagaḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak |
sanyāsakṛcchamaḥ śānto niṣṭhā śāntiḥ parāyaṇam ||
 
Sanskrit
 
महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः॥
 
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥
 
भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥
 
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥
 
त्रिसामा सामगः साम निर्वाणं भेषजंभिषक्।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥

Thank You

Your kindness is deeply appreciated.
Don't leave empty-handed, consider contributing.
It's a good thing to do today.

Support Om Swami

Honor Course payment on os.me

$
P.S. The charge will appear as *Vedic Sadhana