In this class, Swami Vidyananda Om helps us in learning the following verses. You can find both romanized and Sanskrit versions just below the video.

Please note that you can also click on the “CC” button to turn on the subtitles where you can see the chants in either Sanskrit or transliterated English.

Romanized English
 
Aprameyo hrṣīkeśaḥ padmanābho’mara-prabhuḥ |
Viśvakarmā manus tvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ ||
 
agrāhyaḥ śāśvata kṛṣṇo lohitākṣaḥ pratardanaḥ |
prabhūtastrikakubdhāma pavitraṃ maṅgaḷaṃ param ||
 
īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ |
hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ ||
 
īśvaro vikramīdhanvī medhāvī vikramaḥ kramaḥ |
anuttamo durādharṣaḥ kṛtaṅñaḥ kṛtirātmavān ||
 
sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ |
ahassaṃvatsaro vyāḷaḥ pratyayaḥ sarvadarśanaḥ ||
 
ajassarveśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ |
vṛṣākapirameyātmā sarvayogavinissṛtaḥ ||
 
vasurvasumanāḥ satyaḥ samātmā sammitassamaḥ |
amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ ||
 
Sanskrit
 
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥
 
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥परम्
 
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥
 
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥
 
सुरेशः शरणं शर्मविश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥
 
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥
 
वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥

Thank You

Your kindness is deeply appreciated.
Don't leave empty-handed, consider contributing.
It's a good thing to do today.

Support Om Swami

Honor Course payment on os.me

$
P.S. The charge will appear as *Vedic Sadhana