In this class, Swami Vidyananda Om helps us in learning the following verses. You can find both romanized and Sanskrit versions just below the video.

Please note that you can also click on the “CC” button to turn on the subtitles where you can see the chants in either Sanskrit or transliterated English.

Romanized English

rudro bahuśirā babhrurviśvayoniḥ śuciśravāḥ |
amṛtaḥ śāśvatasthāṇurvarāroho mahātapāḥ || 
 
sarvagaḥ sarva vidbhānurviṣvakseno janārdanaḥ |
vedo vedavidavyaṅgo vedāṅgo vedavitkaviḥ || 
 
lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ |
caturātmā catur-vyūhaś catur-daṃṣtraś catur-bhujaḥ ||
 
bhrājiṣṇur bhojanaṃ bhoktā sahiṣṇur jagad-ādijaḥ |
anagho vijayo jetā viśva-yoniḥ punarvasuḥ ||
 
bhrājiṣṇur bhojanaṃ bhoktā sahiṣṇur jagad-ādijaḥ |
anagho vijayo jetā viśva-yoniḥ punarvasuḥ ||
 
upendro vāmanaḥ prāṃśur amoghaḥ śucir ūrjitaḥ |
atīndraḥ saṃgrahaḥ sargo dhṛtātmā niyamo yamaḥ ||
 
Sanskrit
 
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥
 
सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः॥
 
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः॥
 
भ्राजिष्णुर्भोजनंभोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः॥
 
भ्राजिष्णुर्भोजनंभोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः॥
 
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ।
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥

Thank You

Your kindness is deeply appreciated.
Don't leave empty-handed, consider contributing.
It's a good thing to do today.

Support Om Swami

Honor Course payment on os.me

$
P.S. The charge will appear as *Vedic Sadhana