In this class, Swami Vidyananda Om helps us in learning the following verses. You can find both romanized and Sanskrit versions just below the video.

Please note that you can also click on the “CC” button to turn on the subtitles where you can see the chants in either Sanskrit or transliterated English.

Romanized English
 
yugādi kṛdyugāvarto naikamāyo mahāśanaḥ |
adṛśyo vyaktarūpaśca sahasrajidanantajit || 
 
iṣṭo‌ viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ |
krodhahā krodhakṛtkartā viśvabāhurmahīdharaḥ || 
 
acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ |
apāṃnidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ || 
 
skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ |
vāsudevo bṛhadbhānurādidevaḥ purandharaḥ ||
 
aśokastāraṇastāraḥ śūraḥ śaurirjaneśvaraḥ |
anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ ||
 
Sanskrit
 
युगादिकृद्युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥
 
इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत्कर्ताविश्वबाहुर्महीधरः ॥
 
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥
 
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥
 
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥

This is a sample lesson

Purchase "Learn Vishnu Sahasranamam" course to get full content access and progress tracking.

Course Benefits
  • 12 month access to course content
  • Progress completion tracking
  • Course comment threads and discussion
Purchase Course