In this class, Swami Vidyananda Om helps us in learning the following verses. You can find both romanized and Sanskrit versions just below the video.

Please note that you can also click on the “CC” button to turn on the subtitles where you can see the chants in either Sanskrit or transliterated English.

Romanized English
 
padmanābho‌ ravindākṣaḥ padmagarbhaḥ śarīrabhṛt |
mahardhirṛddho vṛddhātmā mahākṣo garuḍadhvajaḥ ||
 
atulaḥ śarabho bhīmaḥ samayaṅño havirhariḥ |
sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiñjayaḥ ||
 
vikṣaro rohito mārgo heturdāmodaraḥ sahaḥ |
mahīdharo mahābhāgo vegavānamitāśanaḥ ||
 
udbhavaḥ, kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ |
karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ ||
 
vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ |
parardhiḥ paramaspaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ ||
 
Sanskrit
 
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥
 
अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः लक्ष्मीवान् ॥
 
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।
महीधरो महाभागो वेगवानमिताशनः ॥
 
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ताविकर्तागहनो गुहः ॥
 
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥

Thank You

Your kindness is deeply appreciated.
Don't leave empty-handed, consider contributing.
It's a good thing to do today.

Support Om Swami

Honor Course payment on os.me

$
P.S. The charge will appear as *Vedic Sadhana